B 91-4 Prajñāpāramitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 91/4
Title: Prajñāpāramitā
Dimensions: 29 x 2254 cm x 74 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1103
Remarks:


Reel No. B 91-4 Inventory No. 53763

Title Aṣṭasāhasrikāprajñāpāramitā

Remarks with commentary written in Newari language

Subject Bauddha Darśana

Language Sanskrit, Newari

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 22.5 x cm

Folios 74 pages

Lines per Folio 22

Foliation figures in the top margins of each page

Illustrations On exp.4a, 41a

Date of Copying VS 1973 NS 1037

Place of Deposit NAK

Accession No. 4/1103

Manuscript Features

Excerpts

«Beginning of the root text:»

śrī3 gurubhyo namo(!) ||

prajñāpāramī(!)tā

|| punar aparaṃ subhūte tatheyaṃ prajñāpāramitā paryaṣtavyā , yathā sadā pra(bha)dītyena(!) bodhīsatvena māhāsatvena paryasī(!)tā ye tarhi bhīṣmagarjitanirghoṣaś cāsya tathāgatasyārhatasaṃyak taṃ buddhasyāntike brahmacarya[ṃ] carantī(!) || || || (page.1;1–7)

« Beginning of the Commentary:»

|| thanalī hākanaṃ he subhutī(!) nāma bhukṣu thuguprakāraṃ thugu prajāñpāramitā caleyānā cona || guguprakāraṃ dhālasāḥ gvahma sadā pra(ru)dita dhaka nāma juyā coṃhma bodhī(!)satva mahāsatva caleyānā cona || thugu thāsa bhīṣmagarjitanirghoṣa śvara dhaka nāma juyā cohma tathāgata chahma dayā va cona ||  (page.1;8–11 )

«End of the root text:»

śloka

śrutvā teʼkhiladharmatatvanilayaṃ su(!)traṃ samādhānato ||

gatvā sthāna maharniśaṃ nijamataṃ dhyāyantu yeʼbhyāgatāḥ ||

kāleʼsmin bahudṛṣṭisaṃkulakalau pāṭheʼpi dūraṃ gate ||

nānā bheda⟨ṃ⟩m anekapustakagataṃ dṛṣṭvā ʼdhunā śraddhayā ||

kuryād vādi gajendrakumbhadalane bhadreṇa yaḥ śodhitā ||

lokārthaṃ hariṇā mayā suvihitaiḥ seyaṃ buddhe(!) gṛhyatāṃ || (page. 73; 8–16)

«End of the commentary:»

daya dharmoʼyaṃ pravara mahāyānayāyinyāḥ(!) paramopāsi(!)ka saurājrasuta lakṣmadharasya yad atra puṇyaṃ tad bhavatvācāryopādhyāyamātāpitṛpūrvvaṅgamaṃ kṛtvā sakala sa ca rāśer anuttarajñānāvāptaye ī(!)ti || (page. 73;5–7)

Colophon

vikramasaṃvat 1973 subhasamvat 1037 sāla miti phālguṇakṛṣṇa ṣaṣṭhami(!) visāṣāḍhā nakṣatra harṣana(!) yoga galakarṇa (!) vṛścikrāsi buddhavāra thva kuhnu coyā sidhayakā jula līkhitaṃ nepāla yela akavāhālayā śrīvīravāhādura śākevaṃśa kuti nāma desasa conā vale dharmmacitta utapati juyā va yela desa kvavāhāla cāla dhālāsika sa conahma (++++++++++)narasiṃha va kṛṣṇalālaśreṣṭhayāta thva śrīaṣṭasāhaśrikāprajñāpāramitāyā purāna poṣṭaka nepālabhṣānaṃ coyā sidhayakā viyā jula thugu dharmmadānapati sahita jagatasaṃsāra uddhāra juyamāla jula || śubham astu sarvadākālaṃ śubhaṃ bhuyāt || sthīrā bhava 3 || ... (page. 7:17–8:7)

Microfilm Details

Reel No. B 0091/04

Date of Filming not indicated

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-11-2008

Bibliography