B 91-4 Prajñāpāramitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 91/4
Title: Prajñāpāramitā
Dimensions: 29 x 2254 cm x 74 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1103
Remarks:
Reel No. B 91-4 Inventory No. 53763
Title Aṣṭasāhasrikāprajñāpāramitā
Remarks with commentary written in Newari language
Subject Bauddha Darśana
Language Sanskrit, Newari
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 22.5 x cm
Folios 74 pages
Lines per Folio 22
Foliation figures in the top margins of each page
Illustrations On exp.4a, 41a
Date of Copying VS 1973 NS 1037
Place of Deposit NAK
Accession No. 4/1103
Manuscript Features
Excerpts
«Beginning of the root text:»
śrī3 gurubhyo namo(!) ||
prajñāpāramī(!)tā
|| punar aparaṃ subhūte tatheyaṃ prajñāpāramitā paryaṣtavyā , yathā sadā pra(bha)dītyena(!) bodhīsatvena māhāsatvena paryasī(!)tā ye tarhi bhīṣmagarjitanirghoṣaś cāsya tathāgatasyārhatasaṃyak taṃ buddhasyāntike brahmacarya[ṃ] carantī(!) || || || (page.1;1–7)
« Beginning of the Commentary:»
|| thanalī hākanaṃ he subhutī(!) nāma bhukṣu thuguprakāraṃ thugu prajāñpāramitā caleyānā cona || guguprakāraṃ dhālasāḥ gvahma sadā pra(ru)dita dhaka nāma juyā coṃhma bodhī(!)satva mahāsatva caleyānā cona || thugu thāsa bhīṣmagarjitanirghoṣa śvara dhaka nāma juyā cohma tathāgata chahma dayā va cona || (page.1;8–11 )
«End of the root text:»
śloka
śrutvā teʼkhiladharmatatvanilayaṃ su(!)traṃ samādhānato ||
gatvā sthāna maharniśaṃ nijamataṃ dhyāyantu yeʼbhyāgatāḥ ||
kāleʼsmin bahudṛṣṭisaṃkulakalau pāṭheʼpi dūraṃ gate ||
nānā bheda⟨ṃ⟩m anekapustakagataṃ dṛṣṭvā ʼdhunā śraddhayā ||
kuryād vādi gajendrakumbhadalane bhadreṇa yaḥ śodhitā ||
lokārthaṃ hariṇā mayā suvihitaiḥ seyaṃ buddhe(!) gṛhyatāṃ || (page. 73; 8–16)
«End of the commentary:»
daya dharmoʼyaṃ pravara mahāyānayāyinyāḥ(!) paramopāsi(!)ka saurājrasuta lakṣmadharasya yad atra puṇyaṃ tad bhavatvācāryopādhyāyamātāpitṛpūrvvaṅgamaṃ kṛtvā sakala sa ca rāśer anuttarajñānāvāptaye ī(!)ti || (page. 73;5–7)
Colophon
vikramasaṃvat 1973 subhasamvat 1037 sāla miti phālguṇakṛṣṇa ṣaṣṭhami(!) visāṣāḍhā nakṣatra harṣana(!) yoga galakarṇa (!) vṛścikrāsi buddhavāra thva kuhnu coyā sidhayakā jula līkhitaṃ nepāla yela akavāhālayā śrīvīravāhādura śākevaṃśa kuti nāma desasa conā vale dharmmacitta utapati juyā va yela desa kvavāhāla cāla dhālāsika sa conahma (++++++++++)narasiṃha va kṛṣṇalālaśreṣṭhayāta thva śrīaṣṭasāhaśrikāprajñāpāramitāyā purāna poṣṭaka nepālabhṣānaṃ coyā sidhayakā viyā jula thugu dharmmadānapati sahita jagatasaṃsāra uddhāra juyamāla jula || śubham astu sarvadākālaṃ śubhaṃ bhuyāt || sthīrā bhava 3 || ... (page. 7:17–8:7)
Microfilm Details
Reel No. B 0091/04
Date of Filming not indicated
Exposures 42
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-11-2008
Bibliography